Ganesh Chaturthi: गणेश चतुर्थी से अनंत चतुर्दशी तक करें गणपति अथर्वशीर्ष का पाठ, दूर होंगी सारी परेशानियां
Shree Ganapati Atharva Shirsha Path: आज यानी 27 अगस्त को गणेश चतुर्थी मनाई जा रही है और इसी दिन से गणेश उत्सव की शुरुआत होगी, जो 6 सितंबर तक चलेगा। पूरे दस दिनों तक भक्तगण घरों और पंडालों में बप्पा की आराधना करेंगे। इन दिनों में प्रतिदिन गणपति अथर्वशीर्ष का पाठ करना बेहद शुभ माना गया है। मान्यता है कि इस पाठ से मन को अपार शांति और सुकून मिलता है। साथ ही भगवान गणेश की कृपा से जीवन में सुख-समृद्धि और सौभाग्य का वास होता है। इसलिए गणेश चतुर्थी से अनंत चतुर्दशी तक रोजाना गणपति अथर्वशीर्ष का पाठ अवश्य करें। ॐ नमस्ते गणपतये ॥ शांति पाठ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ँसस्तनूभिः । व्यशेम देवहितं यदायूः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं धर्ताऽसि । त्वमेव केवलं हर्ताऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्माऽसि नित्यम् ॥१॥ ऋतं वच्मि । सत्यं वच्मि ॥२॥ अव त्वं माम् । अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्। अव पश्चात्तात्। अव पुरस्त्तात्। अवोत्तरात्तात् । अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समन्तात् ॥३॥ त्वं वाङ्मयस्त्वं चिन्मय:। त्वमानंदमयस्त्वं ब्रह्ममय:। त्वं सच्चिदानंदा द्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥ सर्वं जगदिदं त्वत्तो जायते॥ सर्वं जगदिदं त्वत्तस्तिष्ठति॥ सर्वं जगदिदं त्वयि लयमेष्यति॥ सर्वं जगदिदं त्वयि प्रत्येति॥ त्वं भूमिरापोऽनलोऽनिलो नभः॥ त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः॥ त्वं मूलाधारस्थितोऽसि नित्यम्॥ त्वं शक्तित्रयात्मकः॥ त्वां योगिनो ध्यायंति नित्यं॥ त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम्॥६॥ गणादि पूर्वमुच्चार्य वर्णादि तदनंतरम्॥ अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम्॥ एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम्॥ अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम्॥ बिन्दुरुत्तररूपम् ॥ नादः संधानम्॥ संहितासंधिः ॥ सैषा गणेशविद्या॥ गणकऋषिः ॥ निचृद्गायत्रीच्छंदः॥ गणपतिर्देवता ॥ ॐ गं गणपतये नमः॥७॥ एकदंताय विद्महे । वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात् ॥८॥ एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्। रदं च वरदं हस्तैर्ब्रिभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपुजितम्। भक्तानुकंपिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम्। एवं ध्यायति यो नित्यं स योगी योगिनां वर:॥९॥ नमो व्रातपतये। नमो गणपतये। नम: प्रमथपतये। नमस्तेऽस्तु लंबोदरायैकदंताय। विघ्ननाशिने शिवसुताय। श्री वरदमूर्तये नमो नमः॥१०॥ ॥ फल श्रुति॥ एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वतः सुखमेधते । स सर्वविघ्नैर्नबाध्यते। स पञ्चमहापापातप्रमुच्यते ॥११॥ सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायंप्रातः प्रयुञ्जानो अपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विन्दति ॥१२॥ इदम् अथर्वशीर्षमऽशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनात् यं यं काममधीते। तं तमनेन साधयेत्॥१३॥ अनेन गणपतिमभिषिञ्चति स वाग्मी भवति। चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति। इत्यथर्वण वाक्यं। ब्रह्माद्यावरणं विद्यात्। न बिभेति कदाचनेति ॥१४॥ यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स यशोवान् भवति। स मेधावान् भवति। यो मोदकसहस्रेण यजति। स वाञ्छितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति। स सर्वं लभते स सर्वं लभते ॥१५॥ अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति। महाविघ्नात्प्रमुच्यते। महादोषात्प्रमुच्यते। महापापात् प्रमुच्यते। स सर्वविद्भवति स सर्वविद्भवति। य एवं वेद इत्युपनिषत् ॥ १६॥ ॐ शान्तिश्शान्तिश्शान्तिः ॥ ॥ अथर्ववेदीय गणपति उपनिषद समाप्त ॥
- Source: www.amarujala.com
- Published: Aug 27, 2025, 06:54 IST
Ganesh Chaturthi: गणेश चतुर्थी से अनंत चतुर्दशी तक करें गणपति अथर्वशीर्ष का पाठ, दूर होंगी सारी परेशानियां #Festivals #National #ShreeGanapathiAtharvashirsha #BenefitsOfShreeGanapathiAtharvashirshaPariksh #ShreeGanapatiAtharvaShirshaPdf #ShreeGanapatiAtharvaShirshaPath #GanpatiPuja #MindPeaceMeasures #CrisisRemedy #GaneshChaturthi2025 #SubahSamachar